A 844-3 Pāṇḍavagītā

Template:IP

Manuscript culture infobox

Filmed in: A 844/3
Title: Pāṇḍavagītā
Dimensions: 15.4 x 8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3815
Remarks: B? 698/3,A


Reel No. A 844/3

Inventory No. 52280

Title Pāṇḍavagῑtā

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 15.4 x 8.0 cm

Binding Hole

Folios 16

Lines per Folio 6

Foliation numerals in the left margins of the verso

Place of Deposit NAK

Accession No. 5/3815

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || śrīrāmāya namaḥ ||

pāṃḍava uvāca ||
oṃ prahlāda nārada parāśara pūṃḍarīka
vyāsāṃvarīsa śuka śaunaka bhīṣmakādyāḥ
etānahaṃ paramabhāgavatān namāmi || 1 ||

lomaharṣaṇa uvāca ||
dharmo vivarddhati yudhiṣṭhirakīrttanena
pāpaṃ praṇaśyati vṛkodara kīrttanena ||
śatrurvinaśyati dhanaṃjaya kīrttanena
mādrīsutau kathayatāṃ nabhavaṃti rogāḥ || 2 || (fol. 1r1–1v2)

End

viśālanetraṃ paripūrṇavaktraṃ sugrīvamitraṃ jagataḥ pavitraṃ |
sītā kalatraṃ karuṇākaraṃ taṃ śrīcaṃdraṃ śaraṇaṃ prapadye ||
manujavaṃ māruttulyavegaṃ jitiṃdriyaṃ buddhimatāṃ variṣṭhaṃ |
vātātmajaṃ vānarayūthamukhyaṃ śrīrāmadūtaṃ śaraṇaṃ prapadye || (fol. 16v2–6)

Colophon

iti śrīpāṃḍavagītāsaṃpūrṇaṃ samāpta śubhamastu ||    || (fol. 16v1)

Microfilm Details

Reel No. A 844/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 21-05-2004