A 844-3 Pāṇḍavagītā
Manuscript culture infobox
Filmed in: A 844/3
Title: Pāṇḍavagītā
Dimensions: 15.4 x 8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3815
Remarks: B? 698/3,A
Reel No. A 844/3
Inventory No. 52280
Title Pāṇḍavagῑtā
Remarks
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 15.4 x 8.0 cm
Binding Hole
Folios 16
Lines per Folio 6
Foliation numerals in the left margins of the verso
Place of Deposit NAK
Accession No. 5/3815
Manuscript Features
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ || śrīrāmāya namaḥ ||
pāṃḍava uvāca ||
oṃ prahlāda nārada parāśara pūṃḍarīka
vyāsāṃvarīsa śuka śaunaka bhīṣmakādyāḥ
etānahaṃ paramabhāgavatān namāmi || 1 ||
lomaharṣaṇa uvāca ||
dharmo vivarddhati yudhiṣṭhirakīrttanena
pāpaṃ praṇaśyati vṛkodara kīrttanena ||
śatrurvinaśyati dhanaṃjaya kīrttanena
mādrīsutau kathayatāṃ nabhavaṃti rogāḥ || 2 || (fol. 1r1–1v2)
End
viśālanetraṃ paripūrṇavaktraṃ sugrīvamitraṃ jagataḥ pavitraṃ |
sītā kalatraṃ karuṇākaraṃ taṃ śrīcaṃdraṃ śaraṇaṃ prapadye ||
manujavaṃ māruttulyavegaṃ jitiṃdriyaṃ buddhimatāṃ variṣṭhaṃ |
vātātmajaṃ vānarayūthamukhyaṃ śrīrāmadūtaṃ śaraṇaṃ prapadye || (fol. 16v2–6)
Colophon
iti śrīpāṃḍavagītāsaṃpūrṇaṃ samāpta śubhamastu || || (fol. 16v1)
Microfilm Details
Reel No. A 844/3
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SD
Date 21-05-2004